經號:   
   (SN.51.3 更新)
相應部51相應3經/聖經(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些四神足,已修習、已多作,是聖的、出離的,引導那樣行為者苦的完全滅盡,哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足。比丘們!這是四神足,已修習、已多作,是聖的、出離的,引導那樣行為者苦的完全滅盡。」
SN.51.3/(3) Ariyasuttaṃ
   815. “Cattārome bhikkhave, iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammā dukkhakkhayāya. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… iddhipādaṃ bhāveti, vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho, bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammā dukkhakkhayāyā”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):