經號:   
   (SN.51.2 更新)
相應部51相應2經/已錯失經(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!凡任何已錯失四神足者,他們導向苦的完全滅盡的聖道已錯失;比丘們!凡任何已發動四神足者,他們導向苦的完全滅盡的聖道已發動。哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足。比丘們!凡任何已錯失四神足者,他們導向苦的完全滅盡的聖道已錯失;比丘們!凡任何已發動四神足者,他們導向苦的完全滅盡的聖道已發動。」
SN.51.2/(2) Viraddhasuttaṃ
   814. “Yesaṃ kesañci, bhikkhave, cattāro iddhipādā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci, bhikkhave, cattāro iddhipādā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Yesaṃ kesañci, bhikkhave, ime cattāro iddhipādā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci, bhikkhave, ime cattāro iddhipādā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):