經號:   
   (SN.50. 99-108 更新)
10.暴流品
相應部50相應 99-108經/暴流等經十則(力相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五上分結,哪五個?色貪、無色貪、慢、掉舉、無明,比丘們!這些是五上分結。比丘們!為了這些五上分結的證智、遍知、遍盡、捨斷,這些五力應該被修習。比丘們!哪五個?比丘們!這裡,比丘修習信力……(中略)修習慧力,有貪之調伏的完結、有瞋之調伏的完結、有癡之調伏的完結。比丘們!為了這些五上分結的證智、遍知、遍盡、捨斷,這些五力應該被修習。」[按:全品應如SN.45.172-181那樣]
  暴流品第十,其攝頌
  「暴流、軛、取,繫縛、煩惱潛在趨勢,
   欲種類、蓋,蘊、下上分。」
  力相應第六。
10. Oghavaggo
SN.50.99- 108/(1- 10) Oghādisuttadasakaṃ
   803-812. “Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ avijjā– imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni. Katamāni pañca? Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti …pe… paññābalaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī”ti. Dasamaṃ.
   Oghavaggo dasamo.
   Tassuddānaṃ–
   Ogho yogo upādānaṃ, ganthā anusayena ca;
   Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.
   Balasaṃyuttaṃ chaṭṭhaṃ.
漢巴經文比對(莊春江作):