經號:   
   (SN.50. 88-98 更新)
9.尋求品
相應部50相應 88-98經/尋求等經十則(力相應/大篇/修多羅)(莊春江譯)
  尋求經應該這樣使之被細說[按:如SN.45.161-171]:有:貪之調伏的完結、瞋之調伏的完結、癡之調伏的完結。
   尋求品第九,其攝頌
  「尋求、慢、漏,有與三苦性,
   荒蕪、垢、惱亂,受、渴愛、渴望。」
9. Esanāvaggo
SN.50.88- 98/(1- 11) Esanādisuttadvādasakaṃ
   792-802. Evaṃ esanāpāḷi vitthāretabbā– rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ.
   Esanāvaggo navamo.
   Tassuddānaṃ–
   Esanā vidhā āsavo, bhavo ca dukkhatā tisso;
   Khilaṃ malañca nīgho ca, vedanā taṇhā tasinā cāti.
漢巴經文比對(莊春江作):