經號:   
   (SN.50. 55-66 更新)
6.恒河中略品
相應部50相應 55-66經/向東低斜等經十二則(力相應/大篇/修多羅)(莊春江譯)
  「比丘們!猶如恒河是傾向東的、斜向東的、坡斜向東的。同樣的,比丘們!修習五力、多作五力的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。
  比丘們!而怎樣修習五力、多作五力的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的?比丘們!這裡,比丘修習信力,有貪之調伏的完結、有瞋之調伏的完結、有癡之調伏的完結……(中略)。比丘們!這樣修習五力、多作五力的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。」[按:全品應如SN.45.91-102那樣]
  恒河中略品第六,其攝頌
  「六則傾向東的,與六則傾向大海的,
   這兩個六則成十二則,以那個被稱為品。」
  不放逸品[按:全品應如SN.139-148那樣]、力量所作品[按:全品應如SN.45.149-160那樣],應該使之被細說。
6. Gaṅgāpeyyālavaggo
SN.50.55- 66/(1- 12) Pācīnādisuttadvādasakaṃ
   759-770. “Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha, bhikkhave, bhikkhu, saddhābalaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ …pe… evaṃ kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti. (vitthāretabbā) dvādasamaṃ.
   Gaṅgāpeyyālavaggo chaṭṭho.
   Tassuddānaṃ–
   Cha pācīnato ninnā, cha ninnā ca samuddato;
   Dvete cha dvādasa honti, vaggo tena pavuccatīti.
   Appamāda-balakaraṇīyavaggā vitthāretabbā.
漢巴經文比對(莊春江作):