經號:   
   (SN.50. 45-54 更新)
5.暴流品
相應部50相應 45-54經/暴流等經十則(力相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五上分結,哪五個?色貪、無色貪、慢、掉舉、無明,比丘們!這些是五上分結。比丘們!為了這些五上分結的證智、遍知、遍盡、捨斷,這些五力應該被修習。比丘們!哪五個?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習信力……(中略)活力之力……念力……定力;依止遠離、依止離貪、依止滅、捨棄的成熟修習慧力。比丘們!為了這些五上分結的證智、遍知、遍盡、捨斷,這些五力應該被修習。」(應該這樣使之[如SN.45.172-181那樣]詳細)
  暴流品第五,其攝頌
  「暴流、軛、取,繫縛、煩惱潛在趨勢,
   欲種類、蓋,蘊、下上分。」
5. Oghavaggo
SN.50.45- 54/(1- 10) Oghādisuttadasakaṃ
   749-758. “Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā– imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni. Katamāni pañca? Idha, bhikkhave, bhikkhu, saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, vīriyabalaṃ …pe… satibalaṃ …pe… samādhibalaṃ …pe… paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī”ti. (evaṃ vitthāretabbā). Dasamaṃ.
   Oghavaggo pañcamo.
   Tassuddānaṃ–
   Ogho yogo upādānaṃ, ganthā anusayena ca;
   Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.
漢巴經文比對(莊春江作):