經號:   
   (SN.50. 1-12 更新)
50.(6)力相應
1.恒河中略品
相應部50相應 1-12經/力經十二則(力相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五力,哪五力呢?信力、活力之力、念力、定力、慧力,比丘們!這是五力。
  比丘們!猶如恒河是傾向東的、斜向東的、坡斜向東的。同樣的,比丘們!修習五力、多作五力的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。
  比丘們!而怎樣修習五力、多作五力的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習信力……(中略)活力之力……念力……定力;依止遠離、依止離貪、依止滅、捨棄的成熟修習慧力。
  比丘們!這樣修習五力、多作五力的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。」[按:全品應如SN.45.91-102那樣]
  恒河中略品第一,其攝頌
  「六則傾向東的,與六則傾向大海的,
   這兩個六則成十二則,以那個被稱為品。」
50.(6) Balasaṃyuttaṃ
1. Gaṅgāpeyyālavaggo
SN.50.1- 12/(1- 12) Balādisuttadvādasakaṃ
   705-716. “Pañcimāni bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ– imāni kho, bhikkhave, pañca balānīti. Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu pañca balāni bhāvento pañcabalāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, vīriyabalaṃ …pe… satibalaṃ… samādhibalaṃ… paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti. Dvādasamaṃ.
   Gaṅgāpeyyālavaggo paṭhamo.
   Tassuddānaṃ–
   Cha pācīnato ninnā, cha ninnā ca samuddato.
   Dvete cha dvādasa honti, vaggo tena pavuccatīti.
漢巴經文比對(莊春江作):