經號:   
   (SN.48.69 更新)
相應部48相應69經/樹經第三(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!猶如凡任何阿修羅的樹,質多玻達哩樹被告知為它們中最高的。同樣的,比丘們!凡任何覺分法,慧根被告知為它們中最高的,即:以覺。
  比丘們!而哪些是覺分法呢?比丘們!信根是覺分法,它轉起覺;活力根……(中略)慧根是覺分法,它轉起覺。
  比丘們!猶如凡任何阿修羅的樹,質多玻達哩樹被告知為它們中最高的。同樣的,比丘們!凡任何覺分法,慧根被告知為它們中最高的,即:以覺。」
SN.48.69/(9) Tatiyarukkhasuttaṃ
   539. “Seyyathāpi, bhikkhave, ye keci asurānaṃ rukkhā, cittapāṭali tesaṃ aggamakkhāyati; evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ – bodhāya. Katame ca, bhikkhave, bodhipakkhiyā dhammā? Saddhindriyaṃ, bhikkhave, bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati …pe… paññindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Seyyathāpi bhikkhave, ye keci asurānaṃ rukkhā, cittapāṭali tesaṃ aggamakkhāyati; evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ– bodhāyā”ti. Navamaṃ.
漢巴經文比對(莊春江作):