經號:   
   (SN.48.67 更新)
相應部48相應67經/樹經第一(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!猶如凡任何閻浮提的樹,閻浮樹被告知為它們中最高的。同樣的,比丘們!凡任何覺分法,慧根被告知為它們中最高的,即:以覺。
  比丘們!而哪些是覺分法呢?比丘們!信根是覺分法,它轉起覺;活力根……(中略)念根……(中略)定根……(中略)慧根是覺分法,它轉起覺。
  比丘們!猶如凡任何閻浮提樹,閻浮樹被告知為它們中最高的。同樣的,比丘們!凡任何覺分法,慧根被告知為它們中最高的,即:以覺。」
SN.48.67/(7) Paṭhamarukkhasuttaṃ
   537. “Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaṃ aggamakkhāyati; evameva kho bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ– bodhāya. Katame ca, bhikkhave, bodhipakkhiyā dhammā? Saddhindriyaṃ, bhikkhave, bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Vīriyindriyaṃ …pe… satindriyaṃ …pe… samādhindriyaṃ …pe… paññindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Seyyathāpi, bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaṃ aggamakkhāyati; evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ– bodhāyā”ti. Sattamaṃ.
漢巴經文比對(莊春江作):