經號:   
   (SN.48.65 更新)
相應部48相應65經/果經第一(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五根,哪五根呢?信根……(中略)慧根,比丘們!這些是五根。
  比丘們!以這些五根的已自我修習、已自我多作,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為阿那含位。」
SN.48.65/(5) Paṭhamaphalasuttaṃ
   535. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ– imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):