經號:   
   (SN.48.63 更新)
相應部48相應63經/遍知經(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五根,已修習、已多作,轉起[生命]旅途的遍知,哪五個?信根……(中略)慧根。比丘們!這是五根,已修習、已多作,轉起[生命]旅途的遍知。」
SN.48.63/(3) Pariññāsuttaṃ
   533. “Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni addhānapariññāya saṃvattanti. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ– imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni addhānapariññāya saṃvattantī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):