相應部48相應50經/阿巴那經(根相應/大篇/修多羅)(莊春江譯)[SA.657]
被我這麼聽聞:
有一次,
世尊住在鴦伽,名叫阿巴那的鴦伽市鎮。
在那裡,世尊召喚
尊者舍利弗:
「舍利弗!凡那位在如來上到達
一向極淨信的聖弟子,他在如來或如來的教說上是否會疑惑,或會懷疑呢?」
「
大德!凡那位在如來上到達一向極淨信的聖弟子,他在如來或如來的教說上不會疑惑,或會懷疑。
大德!對有信的聖弟子來說,能這麼被預期:為了不善法的捨斷、為了善法的具足,他必將住於活力已被發動的、剛毅的、堅固努力的、在諸善法上不放下負擔的。大德!凡他的活力,那是他的
活力根。
大德!對有信的、活力已被發動的聖弟子來說,能這麼被預期:他必將是有念的,具備最高的
念與聰敏,是很久以前做過的及很久以前說過的記得者、回憶者。大德!凡他的念,那是他的念根。
大德!對有信的、活力已被發動的、
念已現起的聖弟子來說,能這麼被預期:作
捨棄為所緣後,他必將得到定;他必將得到
心一境性。大德!凡他的定,那是他的定根。
大德!對有信的、活力已被發動的、念已現起的、心已得定的聖弟子來說,能這麼被預期:他必將這麼知道:輪迴是無始的,
無明蓋、渴愛結眾生的流轉的、輪迴的
起始點不被知道,但就那個無明黑闇聚集的
無餘褪去與滅,這是寂靜之境,這是勝妙之境,即:
一切行的止,一切
依著的
斷念,渴愛的滅盡、
離貪、
滅、涅槃。大德!凡他的慧,那是他的慧根。
大德!那位有信的聖弟子這麼一再努力後;這麼一再憶念後;這麼一再得定後;這麼一再知道後,他這麼相信:『這些、那些法凡在以前被我聽聞者,而我現在以那個身觸後住,且以慧
貫通後看見。』大德!凡他的信,那是他的信根。」
「
好!好!舍利弗!舍利弗!凡那位在如來上到達一向極淨信的聖弟子,他在如來或如來的教說上不會疑惑,或會懷疑。
舍利弗!有信的聖弟子的這個能被預期:為了不善法的捨斷、為了善法的具足,他必將住於活力已被發動的、剛毅的、堅固努力的、在諸善法上不放下負擔的。舍利弗!凡他的活力,那是他的活力根。
舍利弗!有信的、活力已被發動的聖弟子的這個能被預期:他必將是有念的,具備最高的念與聰敏,是很久以前做過的及很久以前說過的記得者、回憶者。舍利弗!凡他的念,那是他的念根。
舍利弗!有信的、活力已被發動的、念已現起的聖弟子的這個能被預期:作捨棄為所緣後,他必將得到定;他必將得到心一境性。舍利弗!凡他的定,那是他的定根。
舍利弗!有信的、活力已被發動的、念已現起的、心已得定的聖弟子的這個能被預期:他必將這麼知道:輪迴是無始的,無明蓋、渴愛結眾生的流轉的、輪迴的起始點不被知道,但就那個無明黑闇聚集的無餘褪去與滅,這是寂靜之境,這是勝妙之境,即:一切行的止,一切依著的斷念,渴愛的滅盡、離貪、滅、涅槃。舍利弗!凡他的慧,那是他的慧根。
舍利弗!那位有信的聖弟子這麼一再努力後;這麼一再憶念後;這麼一再得定後;這麼一再知道後,他這麼相信:『這些、那些法凡在以前被我聽聞者,而我現在以那個身觸後住,且以慧貫通後看見。』舍利弗!凡他的信,那是他的信根。」
老品第五,其
攝頌:
「老、巫男巴婆羅門,娑雞多、東門屋,
東園四則,以及賓頭盧與阿巴那。」
SN.48.50/(10) Āpaṇasuttaṃ
520. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā aṅgesu viharati āpaṇaṃ nāma aṅgānaṃ nigamo. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi– “yo so, sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā”ti?
“Yo so, bhante, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi, bhante, ariyasāvakassa evaṃ pāṭikaṅkhaṃ yaṃ āraddhavīriyo viharissati– akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yaṃ hissa, bhante, vīriyaṃ tadassa vīriyindriyaṃ.
“Saddhassa hi bhante, ariyasāvakassa āraddhavīriyassa etaṃ pāṭikaṅkhaṃ yaṃ satimā bhavissati, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Yā hissa, bhante, sati tadassa satindriyaṃ.
“Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino etaṃ pāṭikaṅkhaṃ yaṃ vossaggārammaṇaṃ karitvā labhissati samādhiṃ, labhissati cittassa ekaggataṃ. Yo hissa, bhante, samādhi tadassa samādhindriyaṃ.
“Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino samāhitacittassa etaṃ pāṭikaṅkhaṃ yaṃ evaṃ pajānissati– anamataggo kho saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Avijjāya tveva tamokāyassa asesavirāganirodho santametaṃ padaṃ paṇītametaṃ padaṃ, yadidaṃ– sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Yā hissa, bhante, paññā tadassa paññindriyaṃ.
“Saddho so, bhante, ariyasāvako evaṃ padahitvā padahitvā evaṃ saritvā saritvā evaṃ samādahitvā samādahitvā evaṃ pajānitvā pajānitvā evaṃ abhisaddahati– ‘ime kho te dhammā ye me pubbe sutavā ahesuṃ. Tenāhaṃ etarahi kāyena ca phusitvā viharāmi, paññāya ca ativijjha passāmī’ti. Yā hissa, bhante, saddhā tadassa saddhindriyan”ti.
“Sādhu sādhu, sāriputta! Yo so, sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi, sāriputta, ariyasāvakassa etaṃ pāṭikaṅkhaṃ yaṃ āraddhavīriyo viharissati– akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yaṃ hissa, sāriputta, vīriyaṃ tadassa vīriyindriyaṃ.
“Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa etaṃ pāṭikaṅkhaṃ yaṃ satimā bhavissati, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Yā hissa, sāriputta, sati tadassa satindriyaṃ.
“Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino etaṃ pāṭikaṅkhaṃ yaṃ vossaggārammaṇaṃ karitvā labhissati samādhiṃ, labhissati cittassa ekaggataṃ. Yo hissa, sāriputta, samādhi tadassa samādhindriyaṃ.
“Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino samāhitacittassa etaṃ pāṭikaṅkhaṃ yaṃ evaṃ pajānissati– anamataggo kho saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Avijjāya tveva tamokāyassa asesavirāganirodho santametaṃ padaṃ paṇītametaṃ padaṃ, yadidaṃ– sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Yā hissa, sāriputta, paññā tadassa paññindriyaṃ.
“Saddho so, sāriputta, ariyasāvako evaṃ padahitvā padahitvā evaṃ saritvā saritvā evaṃ samādahitvā samādahitvā evaṃ pajānitvā pajānitvā evaṃ abhisaddahati– ‘ime kho te dhammā ye me pubbe sutavā ahesuṃ. Tenāhaṃ etarahi kāyena ca phusitvā viharāmi, paññāya ca ativijjha passāmī’ti. Yā hissa, sāriputta, saddhā tadassa saddhindriyan”ti. Dasamaṃ.
Jarāvaggo pañcamo.
Tassuddānaṃ–
Jarā uṇṇābho brāhmaṇo, sāketo pubbakoṭṭhako;
Pubbārāme ca cattāri, piṇḍolo āpaṇena cāti.