經號:   
   (SN.48.47 更新)
相應部48相應47經/東園經第三(根相應/大篇/修多羅)(莊春江譯)
  就那個起源(與前一經相同的序)。
  「比丘們!以幾根的已自我修習、已自我多作,漏盡比丘記說完全智:『我了知:「出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。」』呢?」
  「大德!我們的法以世尊為根本……(中略)。」
  「比丘們!以四根已自我修習、已自我多作,漏盡比丘記說完全智:『我了知:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」』哪四個?活力根、念根、定根、慧根。比丘們!以這些四根的已自我修習、已自我多作,漏盡比丘記說完全智:『我了知:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」』」
SN.48.47/(7) Tatiyapubbārāmasuttaṃ
   517. Taṃyeva nidānaṃ. “Katinaṃ nu kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti? Bhagavaṃmūlakā no, bhante, dhammā …pe… “catunnaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Katamesaṃ catunnaṃ? Vīriyindriyassa, satindriyassa, samādhindriyassa, paññindriyassa– imesaṃ kho, bhikkhave, catunnaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):