經號:   
   (SN.48.46 更新)
相應部48相應46經/東園經第二(根相應/大篇/修多羅)(莊春江譯)
  就那個起源(與前一經相同的序)。
  「比丘們!以幾根的已自我修習、已自我多作,漏盡比丘記說完全智:『我了知:「出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。」』呢?」
  「大德!我們的法以世尊為根本……(中略)。」
  「比丘們!以二根的已自我修習、已自我多作,漏盡比丘記說完全智:『我了知:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」』哪二個?聖慧與聖解脫。比丘們!因為凡如果有聖慧,那是慧根,比丘們!因為凡如果有聖解脫,那是定根。比丘們!以這些二根的已自我修習、已自我多作,漏盡比丘記說完全智:『我了知:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」』」
SN.48.46/(6) Dutiyapubbārāmasuttaṃ
   516. Taṃyeva nidānaṃ. “Katinaṃ nu kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti? Bhagavaṃmūlakā no, bhante, dhammā …pe… “dvinnaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Katamesaṃ dvinnaṃ? Ariyāya ca paññāya, ariyāya ca vimuttiyā. Yā hissa, bhikkhave, ariyā paññā tadassa paññindriyaṃ. Yā hissa, bhikkhave, ariyā vimutti tadassa samādhindriyaṃ. Imesaṃ kho, bhikkhave, dvinnaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):