經號:   
   (SN.48.21 更新)
3.六根品
相應部48相應21經/再有經(根相應/大篇/修多羅)(莊春江譯)[SA.651]
  「比丘們!有這些五根,哪五個?信根……(中略)慧根。
  比丘們!而只要我不如實證知這五根的集起、滅沒、樂味過患出離,比丘們!我在包括天,在包括魔,在包括梵的世間;在包括沙門婆羅門,在包括天-人的世代中,就仍然不自稱『已現正覺無上遍正覺』。
  比丘們!但當我如實證知這五根的集起、滅沒、樂味、過患、出離,比丘們!那時,我在包括天,在包括魔,在包括梵的世間;在包括沙門婆羅門,在包括天-人的世代中,才自稱『已現正覺無上遍正覺』。而且,我的智與見生起:『我的解脫是不動搖的,這是最後的出生,現在,沒有再有。』」
3. Chaḷindriyavaggo
SN.48.21/(1) Punabbhavasuttaṃ
   491. “Pañcimāni bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ. Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Yato ca khvāhaṃ, bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi– ‘akuppā me vimutti, ayamantimā jāti, natthidāni punabbhavo’”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):