經號:   
   (SN.48.18 更新)
相應部48相應18經/行者經(根相應/大篇/修多羅)(莊春江譯)[SA.653]
  「比丘們!有這些五根,哪五個?信根……(中略)慧根。比丘們!這些是五根。
  比丘們!這些五根的達成者、完成者是阿羅漢;較之弱者是為了阿羅漢果的作證之行者;較之弱者是不還者;較之弱者是為了不還果的作證之行者;較之弱者是一來者;較之弱者是為了一來果的作證之行者;較之弱者是入流者;較之弱者是為了入流果的作證之行者
  比丘們!凡這些五根全部完全地、每一方面完全地缺乏者,我說他是『在外者;站在凡夫側者』。」
SN.48.18/(8) Paṭipannasuttaṃ
   488. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ– imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi arahattaphalasacchikiriyāya paṭipanno hoti, tato mudutarehi anāgāmī hoti, tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno hoti, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sakadāgāmiphalasacchikiriyāya paṭipanno hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno hoti. Yassa kho, bhikkhave, imāni pañcindriyāni sabbena sabbaṃ sabbathā sabbaṃ natthi, tamahaṃ ‘bāhiro puthujjanapakkhe ṭhito’ti vadāmī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):