經號:   
   (SN.48.12 更新)
相應部48相應12經/簡要經第一(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五根,哪五個?信根……(中略)慧根。比丘們!這是五根。
  比丘們!這些五根的達成者、完成者是阿羅漢;較之弱者是不還者;較之弱者是一來者;較之弱者是入流者;較之弱者是隨法行者;較之弱者是隨信行者。」
SN.48.12/(2) Paṭhamasaṃkhittasuttaṃ
   482. “Pañcimāni bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ– imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi anāgāmī hoti, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hotī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):