經號:   
   (SN.48.9 更新)
相應部48相應9經/解析經第一(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五根,哪五個?信根……(中略)慧根。
  比丘們!而什麼是信根?比丘們!這裡,聖弟子是有信者,相信如來的:『像這樣,那位世尊是阿羅漢、遍正覺者、明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師、佛陀、世尊。』比丘們!這被稱為信根。
  比丘們!而什麼是活力根?比丘們!這裡,聖弟子為了不善法的捨斷、為了善法的具足,住於活力已被發動的、強力的、堅固努力的、在諸善法上不放下負擔的。比丘們!這被稱為活力根。
  比丘們!而什麼是念根?比丘們!這裡,聖弟子是有念者,具備最高的念與聰敏,是很久以前做過的及很久以前說過的記得者、回憶者。比丘們!這被稱為念根。
  比丘們!而什麼是定根?比丘們!這裡,聖弟子作捨棄為所緣後,得到定、得到心一境性。比丘們!這被稱為定根。
  比丘們!而什麼是慧根?比丘們!這裡,聖弟子是有慧者,具備導向生起與滅沒、聖、洞察、導向苦的完全滅盡之慧。比丘們!這被稱為慧根。
  比丘們!這些被稱為五根。」
SN.48.9/(9) Paṭhamavibhaṅgasuttaṃ
   479. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ. Katamañca, bhikkhave, saddhindriyaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti– idaṃ vuccati, bhikkhave, saddhindriyaṃ.
   “Katamañca, bhikkhave, vīriyindriyaṃ? Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu– idaṃ vuccati, bhikkhave, vīriyindriyaṃ.
   “Katamañca, bhikkhave, satindriyaṃ? Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā– idaṃ vuccati, bhikkhave, satindriyaṃ.
   “Katamañca, bhikkhave, samādhindriyaṃ? Idha, bhikkhave, ariyasāvako vossaggārammaṇaṃ karitvā labhati samādhiṃ, labhati cittassa ekaggataṃ– idaṃ vuccati, bhikkhave, samādhindriyaṃ.
   “Katamañca, bhikkhave, paññindriyaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya, sammā dukkhakkhayagāminiyā– idaṃ vuccati, bhikkhave, paññindriyaṃ. Imāni kho, bhikkhave, pañcindriyānī”ti. Navamaṃ.
漢巴經文比對(莊春江作):