經號:   
   (SN.48.7 更新)
相應部48相應7經/沙門婆羅門經第二(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!凡任何沙門婆羅門不知道信根、不知道信根集、不知道信根滅、不知道導向信根滅道跡;不知道活力根……(中略)不知道念根……(中略)不知道定根……(中略)不知道慧根、不知道慧根集、不知道慧根滅、不知道導向慧根滅道跡,比丘們!那些沙門或婆羅門不被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也不以證智自作證後,在當生中進入後住於沙門義或婆羅門義。
  比丘們!而凡任何沙門或婆羅門知道信根、知道信根集、知道信根滅、知道導向信根滅道跡;知道活力根、知道活力根集、知道活力根滅、知道導向活力根滅道跡;知道念根……(中略)知道定根……(中略)知道慧根、知道慧根集、知道慧根滅、知道導向慧根滅道跡,比丘們!那些沙門或婆羅門被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也以證智自作證後,在當生中進入後住於沙門義或婆羅門義。」
SN.48.7/(7) Dutiyasamaṇabrāhmaṇasuttaṃ
   477. “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ nappajānanti, saddhindriyasamudayaṃ nappajānanti, saddhindriyanirodhaṃ nappajānanti, saddhindriyanirodhagāminiṃ paṭipadaṃ nappajānanti; vīriyindriyaṃ nappajānanti …pe… satindriyaṃ nappajānanti …pe… samādhindriyaṃ nappajānanti …pe… paññindriyaṃ nappajānanti, paññindriyasamudayaṃ nappajānanti, paññindriyanirodhaṃ nappajānanti, paññindriyanirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
   “Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ pajānanti, saddhindriyasamudayaṃ pajānanti, saddhindriyanirodhaṃ pajānanti, saddhindriya-nirodhagāminiṃ paṭipadaṃ pajānanti; vīriyindriyaṃ pajānanti, vīriyindriyasamudayaṃ pajānanti, vīriyindriyanirodhaṃ pajānanti, vīriyindriyanirodhagāminiṃ paṭipadaṃ pajānanti; satindriyaṃ pajānanti …pe… samādhindriyaṃ pajānanti …pe… paññindriyaṃ pajānanti, paññindriyasamudayaṃ pajānanti, paññindriyanirodhaṃ pajānanti, paññindriyanirodhagāminiṃ paṭipadaṃ pajānanti te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):