經號:   
   (SN.48.4 更新)
相應部48相應4經/阿羅漢經第一(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五根,哪五個?信根、活力根、念根、定根、慧根。
  比丘們!當聖弟子如實知道這些五根的樂味過患出離後,不執取後成為解脫者,比丘們!這被稱為漏已滅盡、已完成、應該被作的已作、負擔已卸、自己的利益已達成有之結已被滅盡、以究竟智解脫的阿羅漢比丘。」
SN.48.4/(4) Paṭhama-arahantasuttaṃ
   474. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Yato kho, bhikkhave, ariyasāvako imesaṃ pañcannaṃ indriyānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti– ayaṃ vuccati, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto”ti. Catutthaṃ.
漢巴經文比對(莊春江作):