經號:   
   (SN.48.3 更新)
相應部48相應3經/入流者經第二(根相應/大篇/修多羅)(莊春江譯)[SA.644]
  「比丘們!有這些五根,哪五個?信根、活力根、念根、定根、慧根。
  比丘們!當聖弟子如實知道這些五根的集起、滅沒、樂味過患出離,比丘們!這位被稱為入流者、不墮惡趣法者、決定者正覺為彼岸者聖弟子。」
SN.48.3/(3) Dutiyasotāpannasuttaṃ
   473. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Yato kho, bhikkhave, ariyasāvako imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇo”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):