經號:   
   (SN.47. 51-62 更新)
6.恒河中略品
相應部47相應 51-62經/恒河等經十二則(念住相應/大篇/修多羅)(莊春江譯)
  「比丘們!猶如恒河是傾向東的、斜向東的、坡斜向東的。同樣的,比丘們!修習四念住多作四念住的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。
  比丘們!而怎樣修習四念住、多作四念住的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的?比丘們!這裡,比丘在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
  比丘們!這樣修習四念住、多作四念住的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。」應該使之被細說。[按:全品應如SN.45.91-102那樣]
  恒河中略品第六,其攝頌
  「六則傾向東的,與六則傾向大海的,
   這兩個六則成十二則,以那個被稱為品。」
6. Gaṅgāpeyyālavaggo
SN.47.51- 62/(1- 12) Gaṅgānadī-ādisuttadvādasakaṃ
   417-428. “Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
   “Kathañca, bhikkhave, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti vitthāretabbaṃ.
   Gaṅgāpeyyālavaggo chaṭṭho.
   Tassuddānaṃ–
   Cha pācīnato ninnā, cha ninnā ca samuddato;
   Ete dve cha dvādasa honti, vaggo tena pavuccatīti.
漢巴經文比對(莊春江作):