經號:   
   (SN.47.44 更新)
相應部47相應44經/念經(念住相應/大篇/修多羅)(莊春江譯)
  「比丘們!比丘應該住於具念的,這是我們為你們的教誡。比丘們!而怎樣比丘是具念的?比丘們!這裡,比丘在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上隨看受地住……(中略)在心上隨看心地住……(中略)在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,比丘們!這樣,比丘是具念的。比丘們!比丘應該住於具念的,這是我們為你們的教誡。」
SN.47.44/(4) Satisuttaṃ
   410. “Sato bhikkhave, bhikkhu vihareyya. Ayaṃ vo amhākaṃ anusāsanī. Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu sato hoti. Sato, bhikkhave, bhikkhu vihareyya. Ayaṃ vo amhākaṃ anusāsanī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):