相應部47相應20經/地方上的美女經(念住相應/大篇/修多羅)(莊春江譯)[SA.623]
被我這麼聽聞:
有一次,
世尊住在孫巴,名叫私達迦的孫巴城鎮。
在那裡,世尊召喚
比丘們:「比丘們!」
「
尊師!」那些比丘回答世尊。
世尊說這個:
「比丘們!猶如『有地方上美女,有地方上美女。』比丘們!大群人聚集。又,那位地方上美女是在舞蹈上最勝產出者、在歌唱上最勝產出者,比丘們!『地方上的美女跳舞、唱歌。』更多量的大群人聚集。
那時,想要活命、不想要死,想要樂、厭逆苦的男子到來,他(有人)對他這麼說:『喂!男子!這滿到邊緣的油鉢應該被你經這大慶祝會與這地方上的美女中間搬運,且劍已拔起的男子將在你後面緊隨,就在它如果只溢出一點點之處,就在那裡,使你的頭落下。』
比丘們!你們怎麼想它:是否那位男子不作意那個油鉢後在外部放逸地搬運呢?」
「大德!這確實不是。」
「比丘們!為了義理的使知這個譬喻被我作:比丘們!在這裡,這就是義理:『滿到邊緣的油鉢。』這是
身至念的同義語。
比丘們!因此,在這裡,應該被這麼學:『
身至念將被我們
修習、被
多作、被作為車輛、被作為基礎、被實行、被累積、
被善努力。』比丘們!應該被這麼學。」
那難陀品第二,其
攝頌:
「大丈夫、那難陀,純陀、支羅與婆醯雅,
鬱低雅、聖、梵王,私達迦與以地方。」
SN.47.20/(10) Janapadakalyāṇīsuttaṃ
386. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sumbhesu viharati sedakaṃ nāma sumbhānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Seyyathāpi, bhikkhave, ‘janapadakalyāṇī, janapadakalyāṇī’ti kho, bhikkhave, mahājanakāyo sannipateyya. ‘Sā kho panassa janapadakalyāṇī paramapāsāvinī nacce, paramapāsāvinī gīte. Janapadakalyāṇī naccati gāyatī’ti kho, bhikkhave, bhiyyosomattāya mahājanakāyo sannipateyya. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo. Tamenaṃ evaṃ vadeyya– ‘ayaṃ te, ambho purisa, samatittiko telapatto antarena ca mahāsamajjaṃ antarena ca janapadakalyāṇiyā pariharitabbo. Puriso ca te ukkhittāsiko piṭṭhito piṭṭhito anubandhissati. Yattheva naṃ thokampi chaḍḍessati tattheva te siro pātessatī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ āhareyyā”ti? “No hetaṃ, bhante”.
“Upamā kho myāyaṃ, bhikkhave, katā atthassa viññāpanāya. Ayaṃ cevettha attho– samatittiko telapattoti kho, bhikkhave, kāyagatāya etaṃ satiyā adhivacanaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘kāyagatā sati no bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi kho, bhikkhave, sikkhitabban”ti. Dasamaṃ.
Nālandavaggo dutiyo.
Tassuddānaṃ–
Mahāpuriso nālandaṃ, cundo celañca bāhiyo.
Uttiyo ariyo brahmā, sedakaṃ janapadena cāti.