經號:   
   (SN.47.19 更新)
相應部47相應19經/私達迦經(念住相應/大篇/修多羅)(莊春江譯)[SA.619]
  有一次世尊住在孫巴,名叫私達迦的孫巴城鎮。
  在那裡,世尊召喚比丘們:
  「比丘們!從前,旃陀羅竹竿特技表演者舉起旃陀羅竹竿後,召喚徒弟昧達迦大林迦:『來!親愛的昧達迦大林迦!登上旃陀羅竹竿後,請你站在我的肩膀上。』
  『是的,老師!』
  比丘們!旃陀羅竹竿特技表演者的徒弟昧達迦大林迦回答後,登上旃陀羅竹竿後,站在老師的肩膀上。
  比丘們!那時,旃陀羅竹竿特技表演者對徒弟昧達迦大林迦說這個:『親愛的昧達迦大林迦!請你守護我,我將守護你,這樣,我們相互被保護,相互被守護,我們將展現技術,同時也將得到利得,並且將平安地從旃陀羅竹竿下來。』
  比丘們!在這麼說時,徒弟昧達迦大林迦對旃陀羅竹竿特技表演者說這個:『老師!但這將不是這樣。老師!請你守護自己,我將守護自己,這樣,我們被自己保護,被自己守護,我們將展現技術,同時也將得到利得,並且將平安地從旃陀羅竹竿下來。』」
  「在那裡,那是正確方式。」世尊說這個。
  「如徒弟昧達迦大林迦對老師說,比丘們!『我將守護自己』,念住應該被實踐;比丘們!『我將守護他人』,念住應該被實踐。
  比丘們!守護自己者守護他人;守護他人者守護自己。
  比丘們!而怎樣守護自己者守護他人呢?比丘們!以練習、修習、多作(多行為),這樣守護自己者守護他人。
  比丘們!而怎樣守護他人者守護自己呢?比丘們!以忍辱、不害、慈心的狀態、憐憫的狀態,這樣守護他人者守護自己。
  比丘們!『我將守護自己』,念住應該被實踐;比丘們!『我將守護他人』,念住應該被實踐。
  比丘們!守護自己者守護他人;守護他人者守護自己。」
SN.47.19/(9) Sedakasuttaṃ
   385. Ekaṃ samayaṃ bhagavā sumbhesu viharati sedakaṃ nāma sumbhānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi– “bhūtapubbaṃ, bhikkhave, caṇḍālavaṃsiko caṇḍālavaṃsaṃ ussāpetvā medakathālikaṃ antevāsiṃ āmantesi– ‘ehi tvaṃ, samma medakathālike, caṇḍālavaṃsaṃ abhiruhitvā mama uparikhandhe tiṭṭhāhī’ti. ‘Evaṃ, ācariyā’ti kho, bhikkhave, medakathālikā antevāsī caṇḍālavaṃsikassa paṭissutvā caṇḍālavaṃsaṃ abhiruhitvā ācariyassa uparikhandhe aṭṭhāsi. Atha kho, bhikkhave, caṇḍālavaṃsiko medakathālikaṃ antevāsiṃ etadavoca– ‘tvaṃ, samma medakathālike, mamaṃ rakkha, ahaṃ taṃ rakkhissāmi. Evaṃ mayaṃ aññamaññaṃ guttā aññamaññaṃ rakkhitā sippāni ceva dassessāma, lābhañca lacchāma, sotthinā ca caṇḍālavaṃsā orohissāmā’ti. Evaṃ vutte, bhikkhave, medakathālikā antevāsī caṇḍālavaṃsikaṃ etadavoca– ‘na kho panetaṃ, ācariya, evaṃ bhavissati. Tvaṃ, ācariya, attānaṃ rakkha, ahaṃ attānaṃ rakkhissāmi. Evaṃ mayaṃ attaguttā attarakkhitā sippāni ceva dassessāma, lābhañca lacchāma, sotthinā ca caṇḍālavaṃsā orohissāmā’”ti. “So tattha ñāyo”ti bhagavā etadavoca, “yathā medakathālikā antevāsī ācariyaṃ avoca. Attānaṃ, bhikkhave, rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ; paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ. Attānaṃ, bhikkhave, rakkhanto paraṃ rakkhati, paraṃ rakkhanto attānaṃ rakkhati”.
   “Kathañca bhikkhave, attānaṃ rakkhanto paraṃ rakkhati? Āsevanāya, bhāvanāya, bahulīkammena– evaṃ kho, bhikkhave, attānaṃ rakkhanto paraṃ rakkhati. Kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati? Khantiyā, avihiṃsāya, mettacittatāya, anudayatāya– evaṃ kho, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. Attānaṃ, bhikkhave, rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ; paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ. Attānaṃ, bhikkhave, rakkhanto paraṃ rakkhati, paraṃ rakkhanto attānaṃ rakkhatī”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「正確方式」(ñāyo,另譯為「理趣;正理;真理;方法」),菩提比丘長老英譯為「方法」(the method)。按:《顯揚真義》以「有根據的方法;有理由的方法」(so upāyo, taṃ kāraṇanti)解說。