經號:   
   (SN.47.18 更新)
相應部47相應18經/梵王經(念住相應/大篇/修多羅)(莊春江譯)[SA.1189]
  有一次,初現正覺世尊住在優樓頻螺,尼連禪河邊牧羊人的榕樹處。
  那時,獨處、獨坐的世尊這樣心的深思生起:
  「為了眾生的清淨、為了愁悲的超越、為了苦憂的滅沒、為了方法的獲得、為了涅槃的作證,這是無岔路之道,即:四念住,哪四個?比丘在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;或比丘能住於在諸受上……(中略)或比丘能住於在心上……(中略)或比丘能在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。為了眾生的清淨、為了愁悲的超越、為了苦憂的滅沒、為了方法的獲得、為了涅槃的作證,這是無岔路之道,即:四念住。」
  那時,梵王娑婆主以心了知世尊心中的深思後,就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在梵天世界消失,出現在世尊的面前。
  那時,梵王娑婆主置(作)上衣到一邊肩膀、向世尊合掌鞠躬後,對世尊說這個:
  「這是這樣,世尊!這是這樣,善逝!大德!為了眾生的清淨、為了愁悲的超越、為了苦憂的滅沒、為了方法的獲得、為了涅槃的作證,這是無岔路之道,即:四念住,哪四個?比丘能在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;大德!或比丘能住於在諸受上……(中略)大德!或比丘能住於在心上……(中略)大德!或比丘能在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。為了眾生的清淨、為了愁悲的超越、為了苦憂的滅沒、為了方法的獲得、為了涅槃的作證,這是無岔路之道,即:四念住。」
  梵王娑婆主說這個,說這個後,又更進一步說這個:
  「生的滅盡之看見者、有益的憐愍者,知道無岔路之道,
   在以前他們曾以此道渡過暴流,且凡他們將渡過、現在渡過(將來與現在都是)。」[SN.47.43]
SN.47.18/(8) Brahmasuttaṃ
   384. Ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– “ekāyano ayaṃ maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ– cattāro satipaṭṭhānā”.
   “Katame cattāro? Kāye vā bhikkhu kāyānupassī vihareyya ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vā bhikkhu …pe… citte vā bhikkhu …pe… dhammesu vā bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ekāyano ayaṃ maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ– cattāro satipaṭṭhānā”ti.
   Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva– brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “evametaṃ, bhagavā, evametaṃ, sugata! Ekāyano ayaṃ, bhante, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ– cattāro satipaṭṭhānā”
   “Katame cattāro? Kāye vā, bhante, bhikkhu kāyānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu vā, bhante, bhikkhu …pe… citte vā, bhante, bhikkhu …pe… dhammesu vā, bhante, bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ekāyano ayaṃ, bhante, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ – cattāro satipaṭṭhānā”ti.
   Idamavoca brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca–
   “Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī.
   Etena maggena tariṃsu pubbe, tarissanti ye ca taranti oghan”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):