經號:   
   (SN.47.12 更新)
相應部47相應12經/那難陀經(念住相應/大篇/修多羅)(莊春江譯)[SA.498]
  有一次世尊住在那難陀賣衣者的芒果園中。
  那時,尊者舍利弗去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者舍利弗對世尊說這個:
  「大德!我在世尊上有這樣的淨信:不曾有與將沒有,以及現在不存在其他沙門婆羅門比世尊更高證智的,即:正覺。」
  「舍利弗!這偉大的、取一向的、吼獅子吼的如牛王之語被你說:『大德!我在世尊上有這樣的淨信:不曾有與將沒有,以及現在不存在其他沙門或婆羅門比世尊更高的證智,即:正覺。』
  舍利弗!凡那些存在於過去世的阿羅漢遍正覺者;那一切世尊被你以心熟知心後知道:『那些世尊是這樣戒者。』或『那些世尊是這樣法者。』或『那些世尊是這樣慧者。』或『那些世尊是這樣住處者。』或『那些世尊是這樣解脫者。』嗎?」
  「大德!這確實不是。」
  「舍利弗!又,凡那些存在於未來世的阿羅漢、遍正覺者,那一切世尊被你以心熟知心後知道:『那些世尊將有這樣的戒。』或『那些世尊將有這樣的法。』或『那些世尊將有這樣的慧。』或『那些世尊將是這樣的住處者。』或『那些世尊將是這樣的解脫者。』嗎?」
  「大德!這確實不是。」
  「舍利弗!又,我現在阿羅漢、遍正覺者被你以心熟知心後知道:『世尊有這樣的戒。』或『世尊有這樣的法。』或『世尊有這樣的慧。』或『世尊是這樣的住處者。』或『世尊是這樣的解脫者。』嗎?」
  「大德!這確實不是。」
  「舍利弗!而在這裡,你在過去、未來、現在阿羅漢、遍正覺者們上沒有他心智,舍利弗!那麼,那樣的話,為何偉大的、取一向的、吼獅子吼的如牛王之語被你說:『大德!我在世尊上有這樣的淨信:不曾有與將沒有,以及現在不存在其他沙門或婆羅門比世尊更高的證智,即:正覺。』呢?」
  「大德!我在過去、未來、現在阿羅漢、遍正覺者們上沒有他心智,但法的類比被我知道。大德!猶如國王邊境的城市,有堅固的壁壘,堅固的城牆與城門,只有一個門,在那裡,有賢智的、聰明的、有智慧的、對不認識的制止的、對認識的使進入的守門人。沿那個城市全部環繞道路走的他沒看見甚至連貓出去大小的城牆間隙或裂口,他這麼想:『凡任何粗大的生物進入或出去這個城市,他們全部僅經由門進入或出去。』同樣的,大德!法的類比被我知道:『大德!凡那些存在於過去世的阿羅漢、遍正覺者;那些世尊全部捨斷心的隨雜染慧的減弱的五蓋後,在四念住上心善建立,如實修習七覺支後,現正覺無上遍正覺。大德!凡那些將存在於未來世的阿羅漢、遍正覺者;那些世尊全部也捨斷心的隨雜染、慧的減弱之五蓋後,在四念住上心善建立,如實修習七覺支後,將現正覺無上遍正覺。大德!現在的世尊、阿羅漢、遍正覺者也捨斷心的隨雜染、慧的減弱之五蓋後,在四念住上心善建立,如實修習七覺支後,現正覺無上遍正覺。』」[DN.16, 145-146段, DN.28, 141-143段]
  「舍利弗!!好!舍利弗!因此,在這裡,你應該經常對比丘、比丘尼、優婆塞優婆夷說這個法的教說,舍利弗!對凡無用的男子們,也將會有在如來上的疑惑或懷疑,又,對他們,聽聞這個法的教說後,凡在如來上的疑惑或懷疑將被捨斷。」
SN.47.12/(2) Nālandasuttaṃ
   378. Ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca– “evaṃpasanno ahaṃ, bhante, bhagavati! Na cāhu, na ca bhavissati, na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro, yadidaṃ– sambodhiyan”ti. “Uḷārā kho tyāyaṃ, sāriputta, āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito– ‘evaṃpasanno ahaṃ, bhante, bhagavati! Na cāhu, na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro, yadidaṃ– sambodhiyan’”ti.
   “Kiṃ nu te, sāriputta, ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā– ‘evaṃsīlā te bhagavanto ahesuṃ’ iti vā, ‘evaṃdhammā te bhagavanto ahesuṃ’ iti vā, ‘evaṃpaññā te bhagavanto ahesuṃ’ iti vā, ‘evaṃvihārino te bhagavanto ahesuṃ’ iti vā, ‘evaṃvimuttā te bhagavanto ahesuṃ’ iti vā”ti? “No hetaṃ, bhante”!
   “Kiṃ pana te, sāriputta, ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā– ‘evaṃsīlā te bhagavanto bhavissanti’ iti vā, ‘evaṃdhammā te bhagavanto bhavissanti’ iti vā, ‘evaṃpaññā te bhagavanto bhavissanti’ iti vā, ‘evaṃvihārino te bhagavanto bhavissanti’ iti vā, ‘evaṃvimuttā te bhagavanto bhavissanti’ iti vā”ti? “No hetaṃ, bhante”.
   “Kiṃ pana tyāhaṃ, sāriputta, etarahi, arahaṃ sammāsambuddho cetasā ceto paricca vidito– ‘evaṃsīlo bhagavā’ iti vā, ‘evaṃdhammo bhagavā’ iti vā, ‘evaṃpañño bhagavā’ iti vā, ‘evaṃvihārī bhagavā’ iti vā, ‘evaṃvimutto bhagavā’ iti vā”ti? “No hetaṃ, bhante”.
   “Ettha ca te, sāriputta, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ natthi. Atha kiñcarahi tyāyaṃ, sāriputta, uḷārā āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito– ‘evaṃpasanno ahaṃ, bhante, bhagavati! Na cāhu, na ca bhavissati, na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā’ bhiyyobhiññataro, yadidaṃ– sambodhiyan”ti?
   “Na kho me, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi, api ca me dhammanvayo vidito. Seyyathāpi, bhante, rañño paccantimaṃ nagaraṃ daḷhuddhāpaṃ daḷhapākāratoraṇaṃ ekadvāraṃ. Tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā. So tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā, antamaso biḷāranikkhamanamattampi. Tassa evamassa– ‘ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te imināva dvārena pavisanti vā nikkhamanti vā’ti. Evameva kho me, bhante, dhammanvayo vidito – ‘yepi te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta bojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu. Yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta bojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ abhisambujjhissanti. Bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacitto, satta bojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ abhisambuddho’”ti.
   “Sādhu sādhu, sāriputta! Tasmātiha tvaṃ, sāriputta, imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Yesampi hi, sāriputta, moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā, tesampimaṃ dhammapariyāyaṃ sutvā yā tathāgate kaṅkhā vā vimati vā sā pahīyissatī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):