相應部47相應4經/薩羅經(念住相應/大篇/修多羅)(莊春江譯)[SA.621]
有一次,
世尊住在憍薩羅國的薩羅
婆羅門村落。
在那裡,世尊召喚
比丘們……(中略)說這個:
「比丘們!凡那些出家不久、最近來此法律的新比丘,比丘們!那些比丘應該被你們為了
四念住的
修習勸導、應該被使確立、應該被使建立,對哪四個?
來!學友們!請你們為了身的如實智
在身上隨看身地住,熱心的、正知的、
成為專一的、
心明淨的、入定的、
心一境的;請你們為了諸受的如實智在諸受上隨看受地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的;請你們為了心的如實智在心上隨看心地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的;請你們為了諸法的如實智在諸法上隨看法地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的。
比丘們!凡那些心意未達成、住於希求著無上
軛安穩的
有學比丘,他們也為了身的
遍知在身上隨看身地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的;為了諸受的遍知在諸受上隨看受地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的;為了心的遍知在心上隨看心地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的;為了諸法的遍知在諸法上隨看法地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的。
比丘們!凡那些漏已滅盡的、已完成的、
應該被作的已作的、負擔已卸的、
自己的利益已達成的、
有之結已遍滅盡的、以
究竟智解脫的阿羅漢比丘,他們也身離結縛地在身上隨看身地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的;諸受離結縛地在諸受上隨看受地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的;心離結縛地在心上隨看心地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的;諸法離結縛地在諸法上隨看法地住,熱心的、正知的、成為專一的、心明淨的、入定的、心一境的。
比丘們!凡那些出家不久、最近來此法律的新比丘,比丘們!那些比丘應該被你們對四念住的修習勸導、應該被使確立、應該被使建立。」
SN.47.4/(4) Sālasuttaṃ
370. Ekaṃ samayaṃ bhagavā kosalesu viharati sālāya brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi …pe… etadavoca –
“Ye te, bhikkhave, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo, bhikkhave, bhikkhū catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbā. Katamesaṃ catunnaṃ? Etha tumhe, āvuso, kāye kāyānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, kāyassa yathābhūtaṃ ñāṇāya; vedanāsu vedanānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, vedanānaṃ yathābhūtaṃ ñāṇāya; citte cittānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, cittassa yathābhūtaṃ ñāṇāya; dhammesu dhammānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, dhammānaṃ yathābhūtaṃ ñāṇāya. Yepi te, bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tepi kāye kāyānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyassa pariññāya; vedanāsu vedanānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, vedanānaṃ pariññāya; citte cittānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, cittassa pariññāya; dhammesu dhammānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, dhammānaṃ pariññāya.
“Yepi te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tepi kāye kāyānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, kāyena visaṃyuttā; vedanāsu vedanānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, vedanāhi visaṃyuttā; citte cittānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, cittena visaṃyuttā; dhammesu dhammānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, dhammehi visaṃyuttā.
“Yepi te, bhikkhave, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo, bhikkhave, bhikkhū imesaṃ catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbā”ti. Catutthaṃ.