經號:   
   (SN.46.57 更新)
7.入出息品
相應部46相應57經/骨之大果經(覺支相應/大篇/修多羅)(莊春江譯)[SA.747]
i.
  起源於舍衛城。
  「比丘們!骨想已修習、已多作,轉起大果、大效益
  比丘們!而骨想怎樣已修習、怎樣已多作,轉起大果、大效益?比丘們!這裡,比丘與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,轉起大果、大效益。」
ii.二果其中之一經
  「比丘們!在骨想已修習、已多作時,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為阿那含位。比丘們!而骨想怎樣已修習、怎樣已多作,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為不還者狀態?比丘們!這裡,比丘與骨想俱行……修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為不還者狀態。」
iii.大利益經
  「比丘們!骨想已修習,已多作,轉起大利益。比丘們!而骨想怎樣已修習、怎樣已多作,轉起大利益?比丘們!這裡,比丘與骨想俱行……修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,轉起大利益。」
iv.軛安穩經
  「比丘們!骨想已修習,已多作,轉起軛安穩。比丘們!而骨想怎樣已修習、怎樣已多作,轉起軛安穩?比丘們!這裡,比丘與骨想俱行……修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,轉起軛安穩。」
v.急迫感經
  「比丘們!骨想已修習,已多作,轉起大急迫感。比丘們!而骨想怎樣已修習、怎樣已多作,轉起大急迫感?比丘們!這裡,比丘與骨想俱行……修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,轉起大急迫感。」
vi.安樂住經
  「比丘們!骨想已修習,已多作,轉起大安樂住。比丘們!而骨想怎樣已修習、怎樣已多作,轉起大安樂住?比丘們!這裡,比丘與骨想俱行……修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,轉起大安樂住。」
7. Ānāpānavaggo
SN.46.57/(1) Aṭṭhikamahapphalasuttaṃ
i.
   238. Sāvatthinidānaṃ “Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā”ti.
ii.Aññataraphalasuttaṃ
   “Aṭṭhikasaññāya, bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, aṭṭhikasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho, bhikkhave, aṭṭhikasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti.
iii. Mahatthasuttaṃ
   “Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato atthāya saṃvattatī”ti.
iv. Yogakkhemasuttaṃ
   “Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatī”ti.
v. Saṃvegasuttaṃ
   “Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatī”ti.
vi. Phāsuvihārasuttaṃ
   “Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):