相應部46相應56經/無畏經(覺支相應/大篇/修多羅)(莊春江譯)[SA.711]
被我這麼聽聞:
有一次,
世尊住在王舍城
耆闍崛山。
那時,無畏王子去見世尊。抵達後,向世尊
問訊後,在一旁坐下。在一旁坐下的無畏王子對世尊說這個:
「
大德!富蘭那迦葉說這個:『對無智無見來說,沒有因沒有
緣;無智無見是無因無緣的,對
智見來說,沒有因沒有緣;智見是無因無緣的。』在這裡,世尊怎麼說?」
「王子!對無智無見來說,有因有緣;無智無見是有因有緣的,王子!對智見來說,有因有緣;智見是有因有緣的。」
「大德!那麼,對無智無見來說,什麽是因?什麽是緣?無智無見是怎樣有因有緣的呢?」
「王子!凡在以心被欲貪纏縛、被欲貪征服、對已生起的欲貪不如實知見(如實不知不見)
出離而住時,王子!對無智無見,這是因,這是緣,無智無見是這樣有因有緣的。
再者,王子!凡在以心被惡意纏縛、被惡意征服……(中略)被惛沈睡眠纏縛……被掉舉後悔纏縛……以心被疑惑纏縛、被疑惑征服、對已生起的疑惑不如實知見出離而住時,王子!又,對無智無見,這是因,這是緣,又,無智無見是這樣有因有緣的。」
「大德!這
法的教說是什麼名字呢?」
「王子!這些名字是蓋。」
「世尊!確實是蓋,
善逝!確實是蓋。大德!即使被逐一的蓋征服就會不如實知見,更不用說五蓋。
大德!那麼,對智見來說,什麽是因?什麽是緣?智見是怎樣有因有緣的呢?」
「王子!這裡,
比丘依止遠離、依止離貪、依止滅、
捨棄的成熟修習
念覺支,以心已修習念覺支而如實知見,王子!對智見,這是因,這是緣,智見是這樣有因有緣的。
再者,王子!比丘……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習
平靜覺支,以心已修習平靜覺支而如實知見,王子!又,對智見,這是因,這是緣,又,智見是這樣有因有緣的。」
「大德!這法的教說是什麼名字呢?」
「王子!這名字是覺支。」
「世尊!確實是覺支,善逝!確實是覺支。大德!即使具備逐一覺支就會如實知見,更不用說七覺支。
大德!凡我登攀耆闍崛山的身疲勞、心疲勞,我的那個都已止息,法被我
現觀了。」
交談品第六,其
攝頌:
「食、法門、火,慈與傷歌邏,
無畏詢問的問題:在耆闍崛山。」
SN.46.56/(6) Abhayasuttaṃ
237. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho abhayo rājakumāro yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantaṃ etadavoca– “pūraṇo, bhante, kassapo evamāha– ‘natthi hetu, natthi paccayo aññāṇāya adassanāya. Ahetu, appaccayo aññāṇaṃ adassanaṃ hoti. Natthi hetu, natthi paccayo ñāṇāya dassanāya. Ahetu, appaccayo ñāṇaṃ dassanaṃ hotī’ti. Idha bhagavā kimāhā”ti? “Atthi, rājakumāra, hetu, atthi paccayo aññāṇāya adassanāya. Sahetu, sappaccayo aññāṇaṃ adassanaṃ hoti. Atthi rājakumāra, hetu, atthi paccayo ñāṇāya dassanāya. Sahetu, sappaccayo ñāṇaṃ dassanaṃ hotī”ti.
“Katamo pana, bhante, hetu, katamo paccayo aññāṇāya adassanāya? Kathaṃ sahetu, sappaccayo aññāṇaṃ adassanaṃ hotī”ti? “Yasmiṃ kho, rājakumāra, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ na jānāti na passati– ayampi kho, rājakumāra, hetu, ayaṃ paccayo aññāṇāya adassanāya. Evampi sahetu sappaccayo aññāṇaṃ adassanaṃ hoti.
“Puna caparaṃ, rājakumāra, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena …pe… thinamiddhapariyuṭṭhitena… uddhaccakukkuccapariyuṭṭhitena… vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ na jānāti na passati– ayampi kho, rājakumāra, hetu, ayaṃ paccayo aññāṇāya adassanāya. Evampi sahetu sappaccayo aññāṇaṃ adassanaṃ hotī”ti.
“Ko nāmāyaṃ, bhante, dhammapariyāyo”ti? “Nīvaraṇā nāmete, rājakumārā”ti. “Taggha, bhagavā, nīvaraṇā; taggha, sugata, nīvaraṇā! Ekamekenapi kho, bhante, nīvaraṇena abhibhūto yathābhūtaṃ na jāneyya na passeyya, ko pana vādo pañcahi nīvaraṇehi?
“Katamo pana, bhante, hetu, katamo paccayo ñāṇāya dassanāya? Kathaṃ sahetu, sappaccayo ñāṇaṃ dassanaṃ hotī”ti? “Idha rājakumāra, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So satisambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati– ayampi kho, rājakumāra, hetu, ayaṃ paccayo ñāṇāya dassanāya. Evampi sahetu, sappaccayo ñāṇaṃ dassanaṃ hoti.
“Puna caparaṃ, rājakumāra, bhikkhu …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So upekkhāsambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati– ayampi kho, rājakumāra, hetu, ayaṃ paccayo ñāṇāya dassanāya. Evaṃ sahetu, sappaccayo ñāṇaṃ dassanaṃ hotī”ti.
“Ko nāmāyaṃ, bhante, dhammapariyāyo”ti? “Bojjhaṅgā nāmete, rājakumārā”ti. “Taggha, bhagavā, bojjhaṅgā; taggha, sugata, bojjhaṅgā! Ekamekenapi kho, bhante, bojjhaṅgena samannāgato yathābhūtaṃ jāneyya passeyya, ko pana vādo sattahi bojjhaṅgehi? Yopi me, bhante, gijjhakūṭaṃ pabbataṃ ārohantassa kāyakilamatho cittakilamatho, sopi me paṭippassaddho, dhammo ca me abhisamito”ti. Chaṭṭhaṃ.
Sākacchavaggo chaṭṭho.
Tassuddānaṃ–
Āhārā pariyāyamaggi, mettaṃ saṅgāravena ca;
Abhayo pucchito pañhaṃ, gijjhakūṭamhi pabbateti.