6.交談品
相應部46相應51經/食經(覺支相應/大篇/修多羅)(莊春江譯)[SA.715]
起源於舍衛城。
「
比丘們!我將教導
五蓋與
七覺支的食與非食,
你們要聽它!
比丘們!而對未生起之欲的意欲的生起,或已生起之
欲的意欲的增大、成滿來說,什麼是食呢?比丘們!有
淨相,在那裡,不
如理作意的
多作,對未生起之欲的意欲的生起,或已生起之欲的意欲的增大、成滿,這是食。
比丘們!而對未生起之惡意的生起,或已生起之惡意的增大、成滿來說,什麼是食呢?比丘們!有
嫌惡相,在那裡,不如理作意的多作,對未生起之惡意的生起,或已生起之惡意的增大、成滿,這是食。
比丘們!而對未生起之惛沈睡眠的生起,或已生起之惛沈睡眠的增大、成滿來說,什麼是食呢?比丘們!有不樂、倦怠、打哈欠、餐後的睡意、
心的退縮,在那裡,不如理作意的多作,對未生起之惛沈睡眠的生起,或已生起之惛沈睡眠的增大、成滿,這是食。
比丘們!而對未生起之掉舉後悔的生起,或已生起之掉舉後悔的增大、成滿來說,什麼是食呢?比丘們!有心的不平息,在那裡,不如理作意的多作,對未生起之掉舉後悔的生起,或已生起之掉舉後悔的增大、成滿,這是食。
比丘們!而對未生起之疑惑的生起,或已生起之疑惑的增大、成滿來說,什麼是食呢?比丘們!有疑惑處之法,在那裡,不如理作意的多作,對未生起之疑惑的生起,或已生起之疑惑的增大、成滿,這是食。
比丘們!而對未生起之念覺支的生起,或已生起之念覺支的修習圓滿來說,什麼是食呢?比丘們!有
念覺支處諸法,在那裡,如理作意的多作,對未生起之念覺支的生起,或已生起之念覺支的修習圓滿,這是食。
比丘們!而對未生起之
擇法覺支的生起,或已生起之擇法覺支的修習圓滿來說,什麼是食呢?比丘們!有諸善不善法,諸有罪過無罪過法,諸下劣勝妙法,諸
黑白有對比的法,在那裡,如理作意的多作,對未生起之擇法覺支的生起,或已生起之擇法覺支的修習圓滿,這是食。
比丘們!而對未生起之
活力覺支的生起,或已生起之活力覺支的修習圓滿來說,什麼是食呢?比丘們!有發勤界、精勤界、努力界,在那裡,如理作意的多作,對未生起之活力覺支的生起,或已生起之活力覺支的修習圓滿,這是食。
比丘們!而對未生起之
喜覺支的生起,或已生起之喜覺支的修習圓滿來說,什麼是食呢?比丘們!有諸喜覺支處之法,在那裡,如理作意的多作,對未生起之喜覺支的生起,或已生起之喜覺支的修習圓滿,這是食。
比丘們!而對未生起之
寧靜覺支的生起,或已生起之寧靜覺支的修習圓滿來說,什麼是食呢?比丘們!有
身體的寧靜、
心的寧靜,在那裡,如理作意的多作,對未生起之寧靜覺支的生起,或已生起之寧靜覺支的修習圓滿,這是食。
比丘們!而對未生起之定覺支的生起,或已生起之定覺支的修習圓滿來說,什麼是食呢?比丘們!有
止相、不混亂相,在那裡,如理作意的多作,對未生起之定覺支的生起,或已生起之定覺支的修習圓滿,這是食。
比丘們!而對未生起之
平靜覺支的生起,或已生起之平靜覺支的修習圓滿來說,什麼是食呢?比丘們!有諸平靜覺支處之法,在那裡,如理作意的多作,對未生起之平靜覺支的生起,或已生起之平靜覺支的修習圓滿,這是食。[SN.46.2]
比丘們!而對未生起之欲的意欲的生起,或已生起之欲的意欲的增大、成滿來說,什麼是非食呢?比丘們!有不淨相,在那裡,如理作意的多作,對未生起之欲的意欲的生起,或已生起之欲的意欲的增大、成滿,這是非食。
比丘們!而對未生起之惡意的生起,或已生起之惡意的增大、成滿來說,什麼是非食呢?比丘們!有
慈心解脫,在那裡,如理作意的多作,對未生起之惡意的生起,或已生起之惡意的增大、成滿,這是非食。
比丘們!而對未生起之惛沈睡眠的生起,或已生起之惛沈睡眠的增大、成滿來說,什麼是非食呢?比丘們!有發勤界、精勤界、努力界,在那裡,如理作意的多作,對未生起之惛沈睡眠的生起,或已生起之惛沈睡眠的增大、成滿,這是非食。
比丘們!而對未生起之掉舉後悔的生起,或已生起之掉舉後悔的增大、成滿來說,什麼是非食呢?比丘們!有心的平息,在那裡,如理作意的多作,對未生起之掉舉後悔的生起,或已生起之掉舉後悔的增大、成滿,這是非食。
比丘們!而對未生起之疑惑的生起,或已生起之疑惑的增大、成滿來說,什麼是非食呢?比丘們!有諸善不善法,諸有罪過無罪過法,諸下劣勝妙法,諸黑白有對比的法,在那裡,如理作意的多作,對未生起之疑惑的生起,或已生起之疑惑的增大、成滿,這是非食。
比丘們!而對未生起之念覺支的生起,或已生起之念覺支的修習圓滿來說,什麼是非食呢?比丘們!有念覺支處諸法,在那裡,不如理作意的多作,對未生起之念覺支的生起,或已生起之念覺支的修習圓滿,這是非食。
比丘們!而對未生起之擇法覺支的生起,或已生起之擇法覺支的修習圓滿來說,什麼是非食呢?比丘們!有諸善不善法,諸有罪過無罪過法,諸下劣勝妙法,諸黑白有對比的法,在那裡,不如理作意的多作,對未生起之擇法覺支的生起,或已生起之擇法覺支的修習圓滿,這是非食。
比丘們!而對未生起之活力覺支的生起,或已生起之活力覺支的修習圓滿來說,什麼是非食呢?比丘們!有發勤界、精勤界、努力界,在那裡,不如理作意的多作,對未生起之活力覺支的生起,或已生起之活力覺支的修習圓滿,這是非食。
比丘們!而對未生起之喜覺支的生起,或已生起之喜覺支的修習圓滿來說,什麼是非食呢?比丘們!有諸喜覺支處之法,在那裡,不如理作意的多作,對未生起之喜覺支的生起,或已生起之喜覺支的修習圓滿,這是非食。
比丘們!而對未生起之寧靜覺支的生起,或已生起之寧靜覺支的修習圓滿來說,什麼是非食呢?比丘們!有身體的寧靜、心的寧靜,在那裡,不如理作意的多作,對未生起之寧靜覺支的生起,或已生起之寧靜覺支的修習圓滿,這是非食。
比丘們!而對未生起之定覺支的生起,或已生起之定覺支的修習圓滿來說,什麼是非食呢?比丘們!有止相、不混亂相,在那裡,不如理作意的多作,對未生起之定覺支的生起,或已生起之定覺支的修習圓滿,這是非食。
比丘們!而對未生起之平靜覺支的生起,或已生起之平靜覺支的修習圓滿來說,什麼是非食呢?比丘們!有諸平靜覺支處之法,在那裡,不如理作意的多作,對未生起之平靜覺支的生起,或已生起之平靜覺支的修習圓滿,這是非食。」
6. Sākacchavaggo
SN.46.51/(1) Āhārasuttaṃ
232. Sāvatthinidānaṃ “Pañcannañca, bhikkhave, nīvaraṇānaṃ sattannañca bojjhaṅgānaṃ āhārañca anāhārañca desessāmi; taṃ suṇātha. Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave subhanimittaṃ. Tattha ayonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.
“Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, paṭighanimittaṃ Tattha ayonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.
“Ko ca, bhikkhave, āhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, arati tandi vijambhitā bhattasammado cetaso ca līnattaṃ. Tattha ayonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.
“Ko ca, bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, cetaso avūpasamo. Tattha ayonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.
“Ko ca, bhikkhave, āhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya? Atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā. Tattha ayonisomanasikārabahulīkāro– ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
“Ko ca, bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, āhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, kāyappassaddhi cittappassaddhi Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, āhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, asubhanimittaṃ Tattha yonisomanasikārabahulīkāro– ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.
“Ko ca, bhikkhave, anāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, mettācetovimutti. Tattha yonisomanasikārabahulīkāro– ayamanāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.
“Ko ca, bhikkhave, anāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro– ayamanāhāro anuppannassa vā thinamiddhassa uppādāya uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.
“Ko ca, bhikkhave, anāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, cetaso vūpasamo. Tattha yonisomanasikārabahulīkāro– ayamanāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.
“Ko ca, bhikkhave, anāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya? Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro ayamanāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
“Ko ca, bhikkhave, anāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. Tattha amanasikārabahulīkāro– ayamanāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, anāhāro anuppannassa vā dhammavicaya-sambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha amanasikārabahulīkāro– ayamanāhāro anuppannassa vā dhammavicaya-sambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, anāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. Tattha amanasikārabahulīkāro – ayamanāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, anāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. Tattha amanasikārabahulīkāro– ayamanāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, anāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, kāyappassaddhi cittappassaddhi. Tattha amanasikārabahulīkāro– ayamanāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, anāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ. Tattha amanasikārabahulīkāro– ayamanāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.
“Ko ca, bhikkhave, anāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. Tattha amanasikārabahulīkāro– ayamanāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā”ti. Paṭhamaṃ.