經號:   
   (SN.46.50 更新)
相應部46相應50經/外支經(覺支相應/大篇/修多羅)(莊春江譯)[SA.717]
  「比丘們!我不見還有其它一支『外支』作後對七覺支的生起,比丘們!如這善友誼。比丘們!有善友比丘的這個能被預期:他必將修習七覺支,必將多作七覺支。
  比丘們!而怎樣有善友的比丘修習七覺支、多作七覺支?比丘們!這裡,比丘依止遠離……修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支。比丘們!這樣,有善友的比丘修習七覺支、多作七覺支。」
  轉輪品第五,其攝頌
  「慢、轉輪、魔,劣慧與有慧,
   貧窮、不貧窮,以太陽、支它們為十則。」
SN.46.50/(10) Bāhiraṅgasuttaṃ
   231. “Bāhiraṃ bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi sattannaṃ bojjhaṅgānaṃ uppādāya, yathayidaṃ– bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ– satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati. Kathañca, bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti. Dasamaṃ.
   Cakkavattivaggo pañcamo.
   Tassuddānaṃ–
   Vidhā cakkavatti māro, duppañño paññavena ca;
   Daliddo adaliddo ca, ādiccaṅgena te dasāti.
漢巴經文比對(莊春江作):