經號:   
   (SN.46.49 更新)
相應部46相應49經/內支經(覺支相應/大篇/修多羅)(莊春江譯)[SA.716]
  「比丘們!我不見還有其它一支『內支』作後對七覺支的生起,比丘們!如這如理作意。比丘們!如理作意具足比丘的這個能被預期:他必將修習七覺支,必將多作七覺支。
  比丘們!而怎樣如理作意具足的比丘修習七覺支、多作七覺支?比丘們!這裡,比丘依止遠離……修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支。比丘們!這樣,如理作意具足的比丘修習七覺支、多作七覺支。」
SN.46.49/(9) Ajjhattikaṅgasuttaṃ
   230. “Ajjhattikaṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi sattannaṃ bojjhaṅgānaṃ uppādāya, yathayidaṃ– bhikkhave, yonisomanasikāro. Yonisomanasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ– satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati. Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti. Navamaṃ.
漢巴經文比對(莊春江作):