經號:   
   (SN.46.41 更新)
5.轉輪王品
相應部46相應41經/慢經(覺支相應/大篇/修多羅)(莊春江譯)[SA.730]
  起源於舍衛城。
  「比丘們!凡任何過去世的沙門婆羅門曾捨斷三種者,他們都已自我修習、已自我多作七覺支;凡任何未來世的沙門或婆羅門將捨斷三種慢者,他們都已自我修習、已自我多作七覺支;凡任何現在的沙門或婆羅門捨斷三種慢者,他們都已自我修習、已自我多作七覺支,什麼是那七覺支呢?念覺支……(中略)平靜覺支
  比丘們!凡任何過去世的沙門或婆羅門曾捨斷三種慢者……(中略)將捨斷三種慢……(中略)捨斷三種慢者,他們都已自我修習、已自我多作七覺支。」[⇒SN.45.162]
5. Cakkavattivaggo
SN.46.41/(1) Vidhāsuttaṃ
   222. Sāvatthinidānaṃ “Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṃsu, sabbe te sattannaṃ bojjhaṅgānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti, sabbe te sattannaṃ bojjhaṅgānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti, sabbe te sattannaṃ bojjhaṅgānaṃ bhāvitattā bahulīkatattā. Katamesaṃ sattannaṃ bojjhaṅgānaṃ? Satisambojjhaṅgassa …pe… upekkhāsambojjhaṅgassa. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṃsu …pe… pajahissanti …pe… pajahanti, sabbe te imesaṃyeva sattannaṃ bojjhaṅgānaṃ bhāvitattā bahulīkatattā”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):