相應部46相應40經/蓋經(覺支相應/大篇/修多羅)(莊春江譯)[SA.706]
「
比丘們!有這些
五蓋是盲目所作、
不作眼、不作智、
慧的滅者、惱害的伴黨、不導向涅槃的,哪五個?比丘們!
欲的意欲蓋是盲目所作、不作眼、不作智、慧的滅者、惱害的伴黨,不導向涅槃的,比丘們!惡意蓋是……(中略)比丘們!惛沈睡眠蓋是……(中略)比丘們!掉舉後悔蓋是……(中略)比丘們!疑惑蓋是盲目所作、不作眼、不作智、慧的滅者、惱害的伴黨,不導向涅槃的。比丘們!這些五蓋是盲目所作、不作眼、不作智、慧的滅者、惱害的伴黨、不導向涅槃的。
比丘們!有這些七覺支是眼所作、智所作、令慧增長、不惱害的伴黨、導向涅槃的,哪七個?比丘們!
念覺支是眼所作、智所作、令慧增長、不惱害的伴黨、導向涅槃的……(中略)比丘們!
平靜覺支是眼所作、智所作、令慧增長、不惱害的伴黨、導向涅槃的,比丘們!這些七覺支是眼所作、智所作、令慧增長、不惱害的伴黨、導向涅槃的。」
蓋品第四,其
攝頌:
「二則善與隨雜染,二則如理與增長,
障、蓋、樹木,以及蓋、它們為十則。」
SN.46.40/(10) Nīvaraṇasuttaṃ
221. “Pañcime, bhikkhave, nīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhiyā anibbānasaṃvattanikā. Katame pañca? Kāmacchandanīvaraṇaṃ, bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ Byāpādanīvaraṇaṃ, bhikkhave …pe… thinamiddhanīvaraṇaṃ, bhikkhave… uddhaccakukkuccanīvaraṇaṃ, bhikkhave… vicikicchānīvaraṇaṃ, bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Ime kho, bhikkhave, pañca nīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhiyā anibbāna-saṃvattanikā.
“Sattime, bhikkhave, bojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññābuddhiyā avighātapakkhiyā nibbānasaṃvattanikā. Katame satta? Satisambojjhaṅgo, bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññābuddhiyo avighātapakkhiyo nibbānasaṃvattaniko …pe… upekkhāsambojjhaṅgo, bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññābuddhiyo avighātapakkhiyo nibbānasaṃvattaniko. Ime kho, bhikkhave satta bojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññābuddhiyā avighātapakkhiyā nibbānasaṃvattanikā”ti. Dasamaṃ.
Nīvaraṇavaggo catuttho.
Tassuddānaṃ–
Dve kusalā kilesā ca, dve yoniso ca buddhi ca;
Āvaraṇā nīvaraṇā rukkhaṃ, nīvaraṇañca te dasāti.