相應部46相應38經/障礙蓋經(覺支相應/大篇/修多羅)(莊春江譯)[SA.707]
「
比丘們!有這些五蓋是障礙的、蓋的、心的
隨雜染的、
慧的減弱的,哪五個?比丘們!
欲的意欲是障礙的、蓋的、心的隨雜染的、慧的減弱的;比丘們!惡意是障礙的、蓋的、心的隨雜染的、慧的減弱的;比丘們!惛沈睡眠是障礙的、蓋的、心的隨雜染的、慧的減弱的;比丘們!掉舉後悔是障礙的、蓋的、心的隨雜染的、慧的減弱的;比丘們!疑惑是障礙的、蓋的、心的隨雜染的、慧的減弱的。比丘們!這些五蓋是障礙的、蓋的、心的隨雜染的、慧的減弱的。
比丘們!有這些七覺支是非障礙的、非蓋的、心的非隨雜染的,已
修習、已
多作,轉起明解脫果的作證,哪七個?比丘們!
念覺支是非障礙的、非蓋的、心的非隨雜染的,已修習、已多作,轉起明解脫果的作證……(中略)比丘們!
平靜覺支是非障礙的、非蓋的、心的非隨雜染的,已修習、已多作,轉起明解脫果的作證。比丘們!這些七覺支是非障礙的、非蓋的、心的非隨雜染的,已修習、已多作,轉起明解脫果的作證。
比丘們!凡在
聖弟子作目標後、作意後、
全心注意後傾耳聽法時,在那時,沒有這些
五蓋;在那時,七覺支走到修習圓滿。
在那時,沒有哪五蓋呢?在那時,沒有欲的意欲蓋;在那時,沒有惡意蓋;在那時,沒有惛沈睡眠蓋;在那時,沒有掉舉後悔蓋;在那時,沒有疑惑蓋。
在那時,哪七覺支走到修習圓滿呢?在那時,念覺支走到修習圓滿……(中略)在那時,平靜覺支走到修習圓滿。
比丘們!凡在弟子作目標後、作意後、全心注意後傾耳聽法時,在那時,沒有這五蓋;在那時,這七覺支走到修習圓滿。」
SN.46.38/(8) Āvaraṇanīvaraṇasuttaṃ
219. “Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā. Katame pañca? Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Byāpādo, bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Thinamiddhaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā. Ime kho, bhikkhave, pañca āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā.
“Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta? Satisambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati …pe… upekkhāsambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Ime kho, bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphala-sacchikiriyāya saṃvattantīti.
“Yasmiṃ, bhikkhave, samaye ariyasāvako aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti, imassa pañca nīvaraṇā tasmiṃ samaye na honti. Satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti.
“Katame pañca nīvaraṇā tasmiṃ samaye na honti? Kāmacchandanīvaraṇaṃ tasmiṃ samaye na hoti, byāpādanīvaraṇaṃ tasmiṃ samaye na hoti, thinamiddhanīvaraṇaṃ tasmiṃ samaye na hoti, uddhaccakukkuccanīvaraṇaṃ tasmiṃ samaye na hoti, vicikicchānīvaraṇaṃ tasmiṃ samaye na hoti. Imassa pañca nīvaraṇā tasmiṃ samaye na honti.
“Katame satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti Satisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati …pe… upekkhāsambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Ime satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti. Yasmiṃ bhikkhave, samaye ariyasāvako aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti, imassa pañca nīvaraṇā tasmiṃ samaye na honti. Ime satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantī”ti. Aṭṭhamaṃ.