經號:   
   (SN.46.27 更新)
相應部46相應27經/渴愛之滅經(覺支相應/大篇/修多羅)(莊春江譯)[SA.729]
  「比丘們!你們要修習轉起渴愛之滅的道與道跡!
  比丘們!而什麼是轉起渴愛之滅的道與道跡呢?即:七覺支,哪七個?念覺支……(中略)平靜覺支
  比丘們!七覺支怎樣已修習、怎樣已多作,轉起渴愛之滅?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,比丘們!這樣已修習、這樣已多作七覺支,導向渴愛之滅。」
SN.46.27/(7) Taṇhānirodhasuttaṃ
   208. “Yo bhikkhave, maggo yā paṭipadā taṇhānirodhāya saṃvattati, taṃ maggaṃ taṃ paṭipadaṃ bhāvetha. Katamo ca, bhikkhave, maggo katamā ca paṭipadā taṇhānirodhāya saṃvattati? Yadidaṃ– satta bojjhaṅgā. Katame satta? Satisambojjhaṅgo …pe… upekkhāsambojjhaṅgo. Kathaṃ bhāvitā, ca bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā taṇhānirodhāya saṃvattanti?
   “Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā taṇhānirodhāya saṃvattantī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):