相應部46相應24經/不如理作意經(覺支相應/大篇/修多羅)(莊春江譯)[SA.704]
「
比丘們!對不
如理作意者,未生起的
欲的意欲生起,連同已生起之欲的意欲轉起增大、成滿;未生起的惡意生起,連同已生起的惡意轉起增大、成滿;未生起的惛沈睡眠生起,連同已生起的惛沈睡眠轉起增大、成滿;未生起的掉舉後悔生起,連同已生起的掉舉後悔轉起增大、成滿;未生起的疑惑生起,連同已生起的疑惑轉起增大、成滿;未生起的念覺支不生起,連同已生起的
念覺支被滅……(中略)未生起的
平靜覺支不生起,連同已生起的平靜覺支被滅。
比丘們!但對如理作意者,未生起的欲的意欲不生起,連同已生起的欲的意欲被捨斷;未生起的惡意不生起,連同已生起的惡意被捨斷;未生起的惛沈睡眠不生起,連同已生起的惛沈睡眠被捨斷;未生起的掉舉後悔不生起,連同已生起的掉舉後悔被捨斷;未生起的疑惑不生起,連同已生起的疑惑被捨斷;未生起的念覺支生起,連同已生起的念覺支走到圓滿的
修習……(中略)未生起的平靜覺支生起,連同已生起的平靜覺支走到修習圓滿。」
SN.46.24/(4) Ayonisomanasikārasuttaṃ
205. “Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati; anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati; anuppannañceva thinamiddhaṃ uppajjati, uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati; anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati; anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati; anuppanno ceva satisambojjhaṅgo nuppajjati, uppanno ca satisambojjhaṅgo nirujjhati …pe… anuppanno ceva upekkhāsambojjhaṅgo nuppajjati, uppanno ca upekkhāsambojjhaṅgo nirujjhati.
Yoniso ca kho, bhikkhave, manasikaroto anuppanno ceva kāmacchando nuppajjati, uppanno ca kāmacchando pahīyati; anuppanno ceva byāpādo nuppajjati, uppanno ca byāpādo pahīyati; anuppannañceva thinamiddhaṃ nuppajjati, uppannañca thinamiddhaṃ pahīyati; anuppannañceva uddhaccakukkuccaṃ nuppajjati, uppannañca uddhaccakukkuccaṃ pahīyati; anuppannā ceva vicikicchā nuppajjati, uppannā ca vicikicchā pahīyati.
“Anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati …pe… anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatī”ti. Catutthaṃ.