SN.46.23/(3) Ṭhāniyasuttaṃ
204. “Kāmarāgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati. Byāpādaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati. Thinamiddhaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva thinamiddhaṃ uppajjati, uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāyaṃ saṃvattati. Uddhaccakukkuccaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. Vicikicchāṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati.
“Satisambojjhaṅgaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikāra-bahulīkārā anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati …pe… upekkhāsambojjhaṅgaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatī”ti. Tatiyaṃ.