經號:   
   (SN.46.14 更新)
相應部46相應14經/病經第一(覺支相應/大篇/修多羅)(莊春江譯)
  有一次世尊住在王舍城栗鼠飼養處的竹林中。
  當時,生病的、受苦的、重病的尊者大迦葉住在畢波里洞穴。
  那時,世尊傍晚時,從獨坐出來,去見尊者大迦葉。抵達後,在設置的座位坐下。坐下後,世尊對尊者摩大迦葉說這個:
  「迦葉!是否能被你忍受?是否能被[你]維持生活?是否苦的感受減退、不增進,減退的結局被知道,非增進?」
  「大德!不能被我忍受,不能被[我]維持,我強烈苦的感受增進、不減退,增進的結局被知道,非減退。」
  「迦葉!這些被我正確告知的七覺支修習、已多作,轉起證智、正覺、涅槃,哪七個?迦葉!被我正確告知的念覺支已修習、已多作,轉起證智、正覺、涅槃……(中略)被我正確告知的平靜覺支已修習、已多作,轉起證智、正覺、涅槃,迦葉!這些被我正確告知的七覺支已修習、已多作,轉起證智、正覺、涅槃。」
  「大德!確實是覺支,大德!確實是覺支。」
  世尊說這個,悅意的尊者大迦葉歡喜世尊的所說。尊者大迦葉的病因此痊癒,以及尊者大迦葉的那個病像這樣被捨斷。
SN.46.14/(4) Paṭhamagilānasuttaṃ
   195. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahākassapaṃ etadavoca–
   “Kacci te, kassapa, khamanīyaṃ kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo”ti? “Na me, bhante, khamanīyaṃ, na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo”ti.
   “Sattime, kassapa, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta? Satisambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati …pe… upekkhāsambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho, kassapa, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī”ti. “Taggha, bhagavā, bojjhaṅgā; taggha, sugata, bojjhaṅgā”ti.
   Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaṃ abhinandi. Vuṭṭhahi cāyasmā mahākassapo tamhā ābādhā. Tathāpahīno cāyasmato mahākassapassa so ābādho ahosīti. Catutthaṃ.
漢巴經文比對(莊春江作):