經號:   
   (SN.46.13 更新)
相應部46相應13經/如太陽經第二(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!對太陽的上升,這是先導,這是前兆,即:黎明。同樣的,比丘們!對比丘七覺支的生起,這是先導,這是前兆,即:如理作意具足。
  比丘們!如理作意具足比丘的這個能被預期:他必將修習七覺支,他必將多作七覺支。
  比丘們!而怎樣如理作意具足的比丘修習七覺支、多作七覺支?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支
  比丘們!這樣,如理作意具足的比丘修習七覺支、多作七覺支。」
SN.46.13/(3) Dutiyasūriyūpamasuttaṃ
   194. “Sūriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ– aruṇuggaṃ; evameva kho, bhikkhave, bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ– yonisomanasikāro. Yonisomanasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ– satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati.
   “Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):