經號:   
   (SN.46.8 更新)
相應部46相應8經/優波瓦那經(覺支相應/大篇/修多羅)(莊春江譯)[SA.719, SA.720]
  有一次尊者優波瓦那與尊者舍利弗住在憍賞彌瞿師羅園。
  那時,尊者舍利弗傍晚時,從獨坐出來,去見尊者優波瓦那。抵達後,與尊者優波瓦那一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的尊者舍利弗對尊者優波瓦那說這個:
  「優波瓦那學友比丘各自能知道:『以如理作意,被我這麼善努力的七覺支導向安樂住。』嗎?」
  「舍利弗學友!比丘各自能知道:『以如理作意,被我這麼善努力的七覺支導向安樂住。』
  學友!念覺支的比丘知道:『我的心已善解脫、我的惛沈睡眠已善根除、我的掉舉後悔已善排除、我的活力已發動,作目標後我作意而不退縮。』……(中略)學友!發動平靜覺支的比丘知道:『我的心已善解脫、我的惛沈睡眠已善根除、我的掉舉後悔已善排除、我的活力已發動,作目標後我作意而不退縮。』
  舍利弗學友!比丘這麼各自能知道:『以如理作意,被我這麼善努力的七覺支導向安樂住。』」
SN.46.8/(8) Upavānasuttaṃ
   189. Ekaṃ samayaṃ āyasmā ca upavāno āyasmā ca sāriputto kosambiyaṃ viharanti ghositārāme. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā upavāno tenupasaṅkami; upasaṅkamitvā āyasmatā upavānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ upavānaṃ etadavoca–
   “Jāneyya nu kho, āvuso upavāna, bhikkhu ‘paccattaṃ yonisomanasikārā evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantī’”ti? “Jāneyya kho, āvuso sāriputta bhikkhu ‘paccattaṃ yonisomanasikārā evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantī’”ti.
   “Satisambojjhaṅgaṃ kho, āvuso, bhikkhu ārabbhamāno pajānāti ‘cittañca me suvimuttaṃ, thinamiddhañca me susamūhataṃ, uddhaccakukkuccañca me suppaṭivinītaṃ, āraddhañca me vīriyaṃ, aṭṭhiṃkatvā manasi karomi, no ca līnan’ti …pe… upekkhāsambojjhaṅgaṃ āvuso, bhikkhu ārabbhamāno pajānāti ‘cittañca me suvimuttaṃ, thinamiddhañca me susamūhataṃ, uddhaccakukkuccañca me suppaṭivinītaṃ, āraddhañca me vīriyaṃ, aṭṭhiṃkatvā manasi karomi, no ca līnan’ti. Evaṃ kho, āvuso sāriputta, bhikkhu jāneyya ‘paccattaṃ yonisomanasikārā evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):