經號:   
   (SN.46.5 更新)
相應部46相應5經/比丘經(覺支相應/大篇/修多羅)(莊春江譯)[SA.733, SA.737]
  起源於舍衛城。
  那時,某位比丘去見世尊。……(中略)在一旁坐下的那位比丘對世尊說這個:
  「大德!被稱為『覺支、覺支』,大德!什麼情形被稱為『覺支』呢?」
  「比丘!『導向覺』,因此被稱為『覺支』。比丘!這裡,依止遠離、依止離貪、依止滅、捨棄的成熟修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支。那位修習這七覺支者的心從欲漏被解脫,心也從有漏被解脫,心也從無明漏被解脫。在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』比丘!『導向覺』,因此被稱為『覺支』。」
SN.46.5/(5) Bhikkhusuttaṃ
   186. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “‘bojjhaṅgā, bojjhaṅgā’ti, bhante, vuccanti. Kittāvatā nu kho, bhante, ‘bojjhaṅgā’ti vuccantī”ti? “Bodhāya saṃvattantīti kho, bhikkhu, tasmā ‘bojjhaṅgā’ti vuccanti. Idha, bhikkhu, satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Tassime satta bojjhaṅge bhāvayato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Bodhāya saṃvattantīti, bhikkhu, tasmā ‘bojjhaṅgā’ti vuccantī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):