經號:   
   (SN.46.1 更新)
46.(2)覺支相應
1.山品
相應部46相應1經/喜馬拉雅山經(覺支相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!猶如依止喜馬拉雅山山王後,諸龍使身體生長、捉取力量,牠們在那裡使身體生長、捉取力量後,進入小池;進入小池後,進入大池;進入大池後,進入小河;進入小河後,進入大河;進入大河後,進入大海,牠們在那裡以身體來到巨大狀態、成滿狀態。同樣的,比丘們!依止戒後,住立於戒後,修習七覺支多作七覺支的比丘在諸法上到達巨大狀態、成滿狀態。
  比丘們!而依止戒後,住立於戒後怎樣修習七覺支、多作七覺支的比丘在諸法上到達大狀態、成滿狀態?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習念覺支……(中略)修習擇法覺支……(中略)修習活力覺支……(中略)修習喜覺支……(中略)修習寧靜覺支……(中略)修習定覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支。比丘們!依止戒後,住立於戒後這樣修習七覺支、多作七覺支的比丘在諸法上到達巨大狀態、成滿狀態。」
46.(2) Bojjhaṅgasaṃyuttaṃ
1. Pabbatavaggo
SN.46.1/(1) Himavantasuttaṃ
   182. Sāvatthinidānaṃ “Seyyathāpi, bhikkhave, himavantaṃ pabbatarājānaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti; te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kusobbhe otaranti, kusobbhe otaritvā mahāsobbhe otaranti, mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti, mahānadiyo otaritvā mahāsamuddasāgaraṃ otaranti; te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena; evameva kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ; dhammavicayasambojjhaṅgaṃ bhāveti …pe… vīriyasambojjhaṅgaṃ bhāveti …pe… pītisambojjhaṅgaṃ bhāveti …pe… passaddhisambojjhaṅgaṃ bhāveti …pe… samādhisambojjhaṅgaṃ bhāveti …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesū”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):