經號:   
   (SN.45.139 更新)
13.不放逸中略品
相應部45相應139經/如來經(道相應/大篇/修多羅)(莊春江譯)[SA.882, MA.141]
  起源於舍衛城。
  「比丘們!眾生之所及:無足的,或二足的,或四足的,或多足的,或有色的,或無色的,或有想的,或無想的,或非想非非想的,如來阿羅漢遍正覺者被告知為他們中最高的。同樣的,比丘們!凡任何善法,那些全都以不放逸為根、以不放逸為會合,不放逸被告知為那些法中最高的。
  比丘們!不放逸比丘的這個能被預期:他必將修習八支聖道、必將多作八支聖道。比丘們!而怎樣不放逸的比丘修習八支聖道、多作八支聖道?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習正見……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習正定。比丘們!這樣,不放逸的比丘修習八支聖道、多作八支聖道。
  比丘們!眾生之所及:無足的,或二足的,或四足的,或多足的,或有色的,或無色的,或有想的,或無想的,或非想非非想的,如來、阿羅漢、遍正覺者被告知為他們中最高的。同樣的,比丘們!凡任何善法,那些全都以不放逸為根、以不放逸為會合,不放逸被告知為那些法中最高的。
  比丘們!不放逸比丘的這個能被預期:他必將修習八支聖道、必將多作八支聖道。比丘們!而怎樣不放逸的比丘修習八支聖道、多作八支聖道?比丘們!這裡,比丘有:貪之調伏的完結、瞋之調伏的完結、癡之調伏的完結修習正見……(中略)有:貪之調伏的完結、瞋之調伏的完結、癡之調伏的完結修習正定。比丘們!這樣,不放逸的比丘修習八支聖道、多作八支聖道。
  比丘們!眾生之所及:無足的,或二足的,或四足的,或多足的,或有色的,或無色的,或有想的,或無想的,或非想非非想的,如來、阿羅漢、遍正覺者被告知為他們中最高的。同樣的,比丘們!凡任何善法,那些全都以不放逸為根、以不放逸為會合,不放逸被告知為那些法中最高的。
  比丘們!不放逸比丘的這個能被預期:他必將修習八支聖道、必將多作八支聖道。比丘們!而怎樣不放逸的比丘修習八支聖道、多作八支聖道?比丘們!這裡,比丘有不死的立足處、不死的彼岸、不死的完結修習正見……(中略)有不死的立足處、不死的彼岸、不死的完結修習正定。比丘們!這樣,不放逸的比丘修習八支聖道、多作八支聖道。
  比丘們!眾生之所及:無足的,或二足的,或四足的,或多足的,或有色的,或無色的,或有想的,或無想的,或非想非非想的,如來、阿羅漢、遍正覺者被告知為他們中最高的。同樣的,比丘們!凡任何善法,那些全都以不放逸為根、以不放逸為會合,不放逸被告知為那些法中最高的。
  比丘們!不放逸比丘的這個能被預期:他必將修習八支聖道、必將多作八支聖道。比丘們!而怎樣不放逸的比丘修習八支聖道、多作八支聖道?比丘們!這裡,比丘傾向涅槃、斜向涅槃、坡斜向涅槃地修習正見……(中略)傾向涅槃、斜向涅槃、坡斜向涅槃地修習正定。比丘們!這樣,不放逸的比丘修習八支聖道、多作八支聖道。」
13. Appamādapeyyālavaggo
SN.45.139/(1) Tathāgatasuttaṃ
   139. Sāvatthinidānaṃ “Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho; evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā; appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ– ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañca, bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotī”ti.
   “Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho; evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā; appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ– ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ …pe… sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho, bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotī”ti.
   “Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho; evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā; appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ– ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañca, bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ …pe… sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ. Evaṃ kho, bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotī”ti.
   “Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho; evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā; appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ– ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañca, bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ …pe… sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho, bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):