經號:   
   (SN.45. 122-126 更新)
相應部45相應 122-126經/傾向大海經第二等五則(道相應/大篇/修多羅)(莊春江譯)
  「比丘們!猶如耶牟那河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!……(中略)。
  比丘們!猶如阿致羅筏底河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!……(中略)。
  比丘們!猶如薩羅浮河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!……(中略)。
  比丘們!猶如摩醯河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!……(中略)。
  比丘們!猶如凡任何大河,即:恒河、耶牟那河、阿致羅筏底河、薩羅浮河、摩醯河都是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!修習八支聖道多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。
  比丘們!而怎樣修習八支聖道、多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的?比丘們!這裡,比丘有不死的立足處、不死的彼岸、不死的完結修習正見……(中略)有不死的立足處、不死的彼岸、不死的完結修習正定。
  比丘們!這樣修習八支聖道、多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。」
  (不死的立足處十二則第三個)
SN.45.122- 126/(2- 6) Dutiyādisamuddaninnasuttapañcakaṃ
   122-126. “Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… seyyathāpi, bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṃ– gaṅgā yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ …pe… sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ. Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti. Chaṭṭhaṃ.
   (Amatogadhadvādasakī tatiyakī).
漢巴經文比對(莊春江作):