相應部45相應 98-102經/傾向大海經第二等五則(道相應/大篇/修多羅)(莊春江譯)
「
比丘們!猶如耶牟那河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!……(中略)比丘們!猶如阿致羅筏底河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!……(中略)比丘們!猶如薩羅浮河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!……(中略)比丘們!猶如摩醯河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!……(中略)。比丘們!猶如凡任何大河,即:恒河、耶牟那河、阿致羅筏底河、薩羅浮河、摩醯河都是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!
修習八支聖道、
多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。
比丘們!而怎樣修習八支聖道、多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的?比丘們!這裡,比丘
依止遠離、依止離貪、依止滅、
捨棄的成熟修習正見……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習正定。
比丘們!這樣修習八支聖道、多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。」
恒河中略品第一,其
攝頌:
六則傾向東的,與六則傾向大海的,
這兩個六則成十二則,以那個被稱為品。
恒河中略[品]傾向東的背誦之道(尋求背誦的?),依止遠離十二則第一的。
SN.45.98- 102/(2- 6) Dutiyādisamuddaninnasuttapañcakaṃ
98-102. “Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṃ– gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti. Chaṭṭhaṃ.
Gaṅgāpeyyālavaggo paṭhamo.
Tassuddānaṃ–
Cha pācīnato ninnā, cha ninnā ca samuddato;
Ete dve cha dvādasa honti, vaggo tena pavuccatīti.
Gaṅgāpeyyālī pācīnaninnavācanamaggī,
Vivekanissitaṃ dvādasakī paṭhamakī.