經號:   
   (SN.45.91 更新)
9.恒河中略品
相應部45相應91經/傾向東經第一(道相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!猶如恒河是傾向東的、斜向東的、坡斜向東的。同樣的,比丘們!修習八支聖道多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。
  比丘們!而怎樣修習八支聖道、多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習正見……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習正定。
  比丘們!這樣修習八支聖道、多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。」
9. Gaṅgāpeyyālavaggo
SN.45.91/(1) Paṭhamapācīnaninnasuttaṃ
   91. Sāvatthinidānaṃ “Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca, bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):