經號:   
   (SN.45.37 更新)
相應部45相應37經/婆羅門性經第一(道相應/大篇/修多羅)(莊春江譯)[SA.800]
  起源於舍衛城。
  「比丘們!我將為你們教導婆羅門性與婆羅門果,你們要聽它!
  比丘們!而什麼是婆羅門性?就是這八支聖道,即:正見……(中略)正定,比丘們!這被稱為婆羅門性。
  比丘們!而什麼是婆羅門果?入流果一來果不還果阿羅漢果,比丘們!這被稱為婆羅門果。」
SN.45.37/(7) Paṭhamabrahmaññasuttaṃ
   37. Sāvatthinidānaṃ. “Brahmaññañca vo, bhikkhave, desessāmi, brahmaññaphalāni ca. Taṃ suṇātha. Katamañca kho, bhikkhave, brahmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, brahmaññaṃ. Katamāni ca, bhikkhave, brahmaññaphalāni Sotāpattiphalaṃ sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ– imāni vuccanti, bhikkhave, brahmaññaphalānī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):