經號:   
   (SN.45.29 更新)
相應部45相應29經/受經(道相應/大篇/修多羅)(莊春江譯)[SA.759]
  起源於舍衛城。
  「比丘們!有這三受,哪三個?樂受、苦受、不苦不樂受,比丘們!這是三受。
  比丘們!為了這些三受的遍知八支聖道應該被修習
  什麼是八支聖道呢?即:正見……(中略)正定。
  比丘們!為了這三受的遍知,八支聖道應該被修習。」
SN.45.29/(9) Vedanāsuttaṃ
   29. Sāvatthinidānaṃ. “Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā kho, bhikkhave, tisso vedanā. Imāsaṃ kho, bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo? Seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi Imāsaṃ kho, bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti. Navamaṃ.
漢巴經文比對(莊春江作):